Original

यद्भीमसेनः समरे पुत्रान्मम विचेतसः ।अहन्यहनि संक्रुद्धो नयते यमसादनम् ॥ ८ ॥

Segmented

यद् भीमसेनः समरे पुत्रान् मे विचेतसः अहनि अहनि संक्रुद्धो नयते यम-सादनम्

Analysis

Word Lemma Parse
यद् यत् pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
विचेतसः विचेतस् pos=a,g=m,c=2,n=p
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
नयते नी pos=v,p=3,n=s,l=lat
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s