Original

अन्येषां चैव वीराणां मध्यगास्तनया मम ।यदहन्यन्त संग्रामे किमन्यद्भागधेयतः ॥ ५ ॥

Segmented

अन्येषाम् च एव वीराणाम् मध्य-गाः तनयाः मम यद् अहन्यन्त संग्रामे किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
मध्य मध्य pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
तनयाः तनय pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
यद् यत् pos=i
अहन्यन्त हन् pos=v,p=3,n=p,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s