Original

सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः ।अश्वत्थाम्नस्तथा तात शूराणां सुमहात्मनाम् ॥ ४ ॥

Segmented

सौमदत्ति च वीरस्य भगदत्तस्य च उभयोः अश्वत्थाम्नः तथा तात शूराणाम् सु महात्मनाम्

Analysis

Word Lemma Parse
सौमदत्ति सौमदत्ति pos=n,g=m,c=6,n=s
pos=i
वीरस्य वीर pos=n,g=m,c=6,n=s
भगदत्तस्य भगदत्त pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
अश्वत्थाम्नः अश्वत्थामन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
तात तात pos=n,g=m,c=8,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
सु सु pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p