Original

एवमेष क्षयो वृत्तः पाण्डूनामपि भारत ।क्रुद्धे शांतनवे भीष्मे द्रोणे च रथसत्तमे ॥ ३५ ॥

Segmented

एवम् एष क्षयो वृत्तः पाण्डूनाम् अपि भारत क्रुद्धे शांतनवे भीष्मे द्रोणे च रथ-सत्तमे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
क्षयो क्षय pos=n,g=m,c=1,n=s
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
शांतनवे शांतनव pos=n,g=m,c=7,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
रथ रथ pos=n,comp=y
सत्तमे सत्तम pos=a,g=m,c=7,n=s