Original

रथैर्भग्नैर्ध्वजैश्छिन्नैश्छत्रैश्च सुमहाप्रभैः ।हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ॥ ३३ ॥

Segmented

रथैः भग्नैः ध्वजैः छिन्नैः छत्रैः च सु महा-प्रभैः हारैः निष्कैः स केयूरैः शिरोभिः च स कुण्डलैः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
छत्रैः छत्त्र pos=n,g=n,c=3,n=p
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
प्रभैः प्रभा pos=n,g=n,c=3,n=p
हारैः हार pos=n,g=m,c=3,n=p
निष्कैः निष्क pos=n,g=m,c=3,n=p
pos=i
केयूरैः केयूर pos=n,g=n,c=3,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
pos=i
pos=i
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p