Original

अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः ।प्रबभौ वसुधा घोरा तत्र तत्र विशां पते ॥ ३२ ॥

Segmented

अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः प्रबभौ वसुधा घोरा तत्र तत्र विशाम् पते

Analysis

Word Lemma Parse
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
हतैः हन् pos=va,g=m,c=3,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
भारत भारत pos=n,g=m,c=8,n=s
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s