Original

पतद्भिश्च हयै राजन्समास्तीर्यत मेदिनी ।निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ।हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ॥ ३१ ॥

Segmented

पतद्भिः च हयै राजन् समास्तीर्यत मेदिनी निर्जिह्वैः च श्वस् च कूज् च गतासुभिः हयैः बभौ नर-श्रेष्ठ नाना रूप-धरैः धरा

Analysis

Word Lemma Parse
पतद्भिः पत् pos=va,g=m,c=3,n=p,f=part
pos=i
हयै हय pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समास्तीर्यत समास्तृ pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
निर्जिह्वैः निर्जिह्व pos=a,g=m,c=3,n=p
pos=i
श्वस् श्वस् pos=va,g=m,c=3,n=p,f=part
pos=i
कूज् कूज् pos=va,g=m,c=3,n=p,f=part
pos=i
गतासुभिः गतासु pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
बभौ भा pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
नाना नाना pos=i
रूप रूप pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
धरा धरा pos=n,g=f,c=1,n=s