Original

नकुलः सहदेवश्च हयानीकमभिद्रुतौ ।ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ।वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ ३० ॥

Segmented

नकुलः सहदेवः च हय-अनीकम् अभिद्रुतौ ते हयाः काञ्चन-आपीडाः रुक्म-भाण्ड-परिच्छदाः वध्यमाना व्यदृश्यन्त शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
हय हय pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
अभिद्रुतौ अभिद्रु pos=va,g=m,c=1,n=d,f=part
ते तद् pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
आपीडाः आपीड pos=n,g=m,c=1,n=p
रुक्म रुक्म pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i