Original

यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत ।यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ॥ ३ ॥

Segmented

यत्र मे तनयाः सर्वे जीयन्ते न जयन्ति उत यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
मे मद् pos=n,g=,c=6,n=s
तनयाः तनय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जीयन्ते जि pos=v,p=3,n=p,l=lat
pos=i
जयन्ति जि pos=v,p=3,n=p,l=lat
उत उत pos=i
यत्र यत्र pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s