Original

छिन्नहस्ता महानागाश्छिन्नपादाश्च मारिष ।क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशिश्यिरे ॥ २९ ॥

Segmented

छिन्न-हस्तासः महा-नागाः छिन्न-पादाः च मारिष क्रौञ्च-वत् व्यनदन् भीताः पृथिवीम् अधिशिश्यिरे

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
हस्तासः हस्त pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
पादाः पाद pos=n,g=m,c=1,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
क्रौञ्च क्रौञ्च pos=n,comp=y
वत् वत् pos=i
व्यनदन् विनद् pos=v,p=3,n=p,l=lan
भीताः भी pos=va,g=m,c=1,n=p,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अधिशिश्यिरे अधिशी pos=v,p=3,n=p,l=lit