Original

तत्र भारत भीमेन नाराचाभिहता गजाः ।पेतुः सेदुश्च नेदुश्च दिशश्च परिबभ्रमुः ॥ २८ ॥

Segmented

तत्र भारत भीमेन नाराच-अभिहताः गजाः पेतुः सेदुः च नेदुः च दिशः च परिबभ्रमुः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
नाराच नाराच pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
गजाः गज pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
सेदुः सद् pos=v,p=3,n=p,l=lit
pos=i
नेदुः नद् pos=v,p=3,n=p,l=lit
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
परिबभ्रमुः परिभ्रम् pos=v,p=3,n=p,l=lit