Original

ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः ।गजानीकं समासाद्य प्रेषयामास मृत्यवे ॥ २७ ॥

Segmented

ततो भीमो रणे क्रुद्धो रभसः च विशेषतः गज-अनीकम् समासाद्य प्रेषयामास मृत्यवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रभसः रभस pos=a,g=m,c=1,n=s
pos=i
विशेषतः विशेषतः pos=i
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s