Original

स संग्रामो महाराज घोररूपोऽभवन्महान् ।कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः ॥ २६ ॥

Segmented

स संग्रामो महा-राज घोर-रूपः अभवत् महान् कुरूणाम् पाण्डवानाम् च यम-राष्ट्र-विवर्धनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संग्रामो संग्राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
घोर घोर pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
यम यम pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
विवर्धनः विवर्धन pos=a,g=m,c=1,n=s