Original

वध्यतां तत्र सैन्यानामन्योन्येन महारणे ।प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी ॥ २५ ॥

Segmented

वध्यताम् तत्र सैन्यानाम् अन्योन्येन महा-रणे प्रावर्तत नदी घोरा रुधिर-ओघ-प्रवाहिन्

Analysis

Word Lemma Parse
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
नदी नदी pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
प्रवाहिन् प्रवाहिन् pos=a,g=f,c=1,n=s