Original

कूजतां क्रन्दतां चैव स्तनतां चैव संयुगे ।अनिशं श्रूयते शब्दः क्षुत्कृशानां नृणामिव ॥ २३ ॥

Segmented

कूजताम् क्रन्दताम् च एव स्तनताम् च एव संयुगे अनिशम् श्रूयते शब्दः क्षुध्-कृशानाम् नृणाम् इव

Analysis

Word Lemma Parse
कूजताम् कूज् pos=va,g=m,c=6,n=p,f=part
क्रन्दताम् क्रन्द् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
स्तनताम् स्तन् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
अनिशम् अनिशम् pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
शब्दः शब्द pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
कृशानाम् कृश pos=a,g=m,c=6,n=p
नृणाम् नृ pos=n,g=,c=6,n=p
इव इव pos=i