Original

द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे ।विवेष्टन्तः स्म दृश्यन्ते व्याधिक्लिष्टा नरा इव ॥ २२ ॥

Segmented

द्रोणेन निहताः तत्र क्षत्रिया बहवो रणे विवेष्टन्तः स्म दृश्यन्ते व्याधि-क्लिष्टाः नरा इव

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
विवेष्टन्तः विवेष्ट् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
व्याधि व्याधि pos=n,comp=y
क्लिष्टाः क्लिश् pos=va,g=m,c=1,n=p,f=part
नरा नर pos=n,g=m,c=1,n=p
इव इव pos=i