Original

तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मनाम् ।वध्यतां समरे राजन्भारद्वाजेन धन्विना ॥ २१ ॥

Segmented

तत्र आक्रन्दः महान् आसीत् सृञ्जयानाम् महात्मनाम् वध्यताम् समरे राजन् भारद्वाजेन धन्विना

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आक्रन्दः आक्रन्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s