Original

अहन्यहनि मे पुत्राः क्षयं गच्छन्ति संजय ।मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम् ॥ २ ॥

Segmented

अहनि अहनि मे पुत्राः क्षयम् गच्छन्ति संजय मन्ये ऽहम् सर्वथा सूत दैवेन उपहताः भृशम्

Analysis

Word Lemma Parse
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
संजय संजय pos=n,g=m,c=8,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
सर्वथा सर्वथा pos=i
सूत सूत pos=n,g=m,c=8,n=s
दैवेन दैव pos=n,g=n,c=3,n=s
उपहताः उपहन् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i