Original

त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि ।तथैव कौरवे राजन्नवध्यन्त परे रणे ॥ १९ ॥

Segmented

त्रिधा भूतैः अवध्यन्त पाण्डवैः कौरवा युधि तथा एव कौरवे राजन्न् अवध्यन्त परे रणे

Analysis

Word Lemma Parse
त्रिधा त्रिधा pos=i
भूतैः भू pos=va,g=m,c=3,n=p,f=part
अवध्यन्त वध् pos=v,p=3,n=p,l=lan
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
कौरवा कौरव pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
तथा तथा pos=i
एव एव pos=i
कौरवे कौरव pos=a,g=m,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवध्यन्त वध् pos=v,p=3,n=p,l=lan
परे पर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s