Original

अभिमन्युस्तथा वीरो हैडिम्बश्च महारथः ।भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान् ॥ १८ ॥

Segmented

अभिमन्युः तथा वीरो हैडिम्बः च महा-रथः भीमसेनः च संक्रुद्धः ते ऽभ्यधावन्त कौरवान्

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
तथा तथा pos=i
वीरो वीर pos=n,g=m,c=1,n=s
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
कौरवान् कौरव pos=n,g=m,c=2,n=p