Original

अर्जुनो द्रौपदेयाश्च चेकितानश्च संयुगे ।दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ॥ १७ ॥

Segmented

अर्जुनो द्रौपदेयाः च चेकितानः च संयुगे दुर्योधन-समादिष्टान् राज्ञः सर्वान् समभ्ययुः

Analysis

Word Lemma Parse
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
दुर्योधन दुर्योधन pos=n,comp=y
समादिष्टान् समादिस् pos=va,g=m,c=2,n=p,f=part
राज्ञः राजन् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
समभ्ययुः समभिया pos=v,p=3,n=p,l=lun