Original

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।संरब्धान्यभ्यधावन्त भीष्ममेव जिघांसया ॥ १५ ॥

Segmented

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् संरब्धानि अभ्यधावन्त भीष्मम् एव जिघांसया

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
धर्मपुत्रस्य धर्मपुत्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
संरब्धानि संरभ् pos=va,g=n,c=1,n=p,f=part
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
जिघांसया जिघांसा pos=n,g=f,c=3,n=s