Original

विदुरद्रोणभीष्माणां तथान्येषां हितैषिणाम् ।अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ॥ १२ ॥

Segmented

विदुर-द्रोण-भीष्मानाम् तथा अन्येषाम् हित-एषिणाम् अ कृत्वा वचनम् पथ्यम् क्षयम् गच्छन्ति कौरवाः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
भीष्मानाम् भीष्म pos=n,g=m,c=6,n=p
तथा तथा pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
pos=i
कृत्वा कृ pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
कौरवाः कौरव pos=n,g=m,c=1,n=p