Original

न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् ।तदेव त्वामनुप्राप्तं वचनं साधु भाषितम् ॥ ११ ॥

Segmented

न शुश्रूषसि यद् वाक्यम् मर्त्यः पथ्यम् इव औषधम् तद् एव त्वाम् अनुप्राप्तम् वचनम् साधु भाषितम्

Analysis

Word Lemma Parse
pos=i
शुश्रूषसि शुश्रूष् pos=v,p=2,n=s,l=lat
यद् यत् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
इव इव pos=i
औषधम् औषध pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=n,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part