Original

निवारय सुतान्द्यूतात्पाण्डवान्मा द्रुहेति च ।सुहृदां हितकामानां ब्रुवतां तत्तदेव च ॥ १० ॥

Segmented

निवारय सुतान् द्यूतात् पाण्डवान् मा द्रुह इति च सुहृदाम् हित-कामानाम् ब्रुवताम् तत् तद् एव च

Analysis

Word Lemma Parse
निवारय निवारय् pos=v,p=2,n=s,l=lot
सुतान् सुत pos=n,g=m,c=2,n=p
द्यूतात् द्यूत pos=n,g=n,c=5,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
मा मा pos=i
द्रुह द्रुह् pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
ब्रुवताम् ब्रू pos=va,g=m,c=6,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i