Original

धृतराष्ट्र उवाच ।दृष्ट्वा मम हतान्पुत्रान्बहूनेकेन संजय ।भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ॥ १ ॥

Segmented

धृतराष्ट्र उवाच दृष्ट्वा मम हतान् पुत्रान् बहून् एकेन संजय भीष्मो द्रोणः कृपः च एव किम् अकुर्वत संयुगे

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
मम मद् pos=n,g=,c=6,n=s
हतान् हन् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
एकेन एक pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s