Original

निष्टानको महानासीत्तव सैन्यस्य मारिष ।यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ॥ ४५ ॥

Segmented

निष्टानको महान् आसीत् तव सैन्यस्य मारिष यद् अर्जुनो रणे क्रुद्धः संयातः तावकान् प्रति

Analysis

Word Lemma Parse
निष्टानको निष्टानक pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
यद् यत् pos=i
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
संयातः संया pos=va,g=m,c=1,n=s,f=part
तावकान् तावक pos=a,g=m,c=2,n=p
प्रति प्रति pos=i