Original

मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः ।तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ॥ ८ ॥

Segmented

मिथुनानि च जायन्ते स्त्रियः च अप्सरसा उपम तेषाम् ते क्षीरिणाम् क्षीरम् पिबन्ति अमृत-संनिभम्

Analysis

Word Lemma Parse
मिथुनानि मिथुन pos=n,g=n,c=1,n=p
pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
अप्सरसा अप्सरस् pos=n,g=f,c=3,n=s
उपम उपम pos=a,g=f,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
क्षीरिणाम् क्षीरिन् pos=n,g=m,c=6,n=p
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
पिबन्ति पा pos=v,p=3,n=p,l=lat
अमृत अमृत pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s