Original

ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ।वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ ५ ॥

Segmented

ये क्षरन्ति सदा क्षीरम् षः-रसम् हि अमृत-उपमम् वस्त्राणि च प्रसूयन्ते फलेषु आभरणानि च

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
क्षरन्ति क्षर् pos=v,p=3,n=p,l=lat
सदा सदा pos=i
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
षः षष् pos=n,comp=y
रसम् रस pos=n,g=n,c=2,n=s
हि हि pos=i
अमृत अमृत pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
pos=i
प्रसूयन्ते प्रसू pos=v,p=3,n=p,l=lat
फलेषु फल pos=n,g=n,c=7,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i