Original

सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप ।अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥ ४ ॥

Segmented

सर्व-काम-फलाः तत्र केचिद् वृक्षा जनाधिप अपरे क्षीरिणो नाम वृक्षाः तत्र नराधिप

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
अपरे अपर pos=n,g=m,c=1,n=p
क्षीरिणो क्षीरिन् pos=n,g=m,c=1,n=p
नाम नाम pos=i
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s