Original

षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च ।अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ ३० ॥

Segmented

षष्टिः तानि सहस्राणि षष्टिः एव शतानि च अरुणस्य अग्रतस् यान्ति परिवार्य दिवाकरम्

Analysis

Word Lemma Parse
षष्टिः षष्टि pos=n,g=f,c=1,n=s
तानि तद् pos=n,g=n,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
षष्टिः षष्टि pos=n,g=f,c=1,n=s
एव एव pos=i
शतानि शत pos=n,g=n,c=1,n=p
pos=i
अरुणस्य अरुण pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
परिवार्य परिवारय् pos=vi
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s