Original

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ ३ ॥

Segmented

तत्र वृक्षा मधु-फलाः नित्य-पुष्प-फल-उपगाः पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
मधु मधु pos=a,comp=y
फलाः फल pos=n,g=m,c=1,n=p
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
उपगाः उपग pos=a,g=m,c=1,n=p
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
pos=i
सुगन्धीनि सुगन्धि pos=a,g=n,c=1,n=p
रसवन्ति रसवत् pos=a,g=n,c=1,n=p
फलानि फल pos=n,g=n,c=1,n=p
pos=i