Original

तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः ।रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् ॥ २९ ॥

Segmented

तपः तु तप् ते भवन्ति हि ऊर्ध्वरेतसः रक्षण-अर्थम् तु भूतानाम् प्रविशन्ति दिवाकरम्

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
तु तु pos=i
तप् तप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
हि हि pos=i
ऊर्ध्वरेतसः ऊर्ध्वरेतस् pos=a,g=m,c=1,n=p
रक्षण रक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s