Original

महारजतसंकाशा जायन्ते तत्र मानवाः ।ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः ॥ २८ ॥

Segmented

महारजत-संकाशाः जायन्ते तत्र मानवाः ब्रह्म-लोकात् च्युताः सर्वे सर्वे च ब्रह्म-वादिनः

Analysis

Word Lemma Parse
महारजत महारजत pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p