Original

तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका ।योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः ॥ २७ ॥

Segmented

तथा माल्यवतः शृङ्गे पूर्वे पूर्व-अन्त-गण्डिका योजनानाम् सहस्राणि पञ्चाशत् माल्यवान् स्थितः

Analysis

Word Lemma Parse
तथा तथा pos=i
माल्यवतः माल्यवन्त् pos=n,g=m,c=6,n=s
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
पूर्वे पूर्व pos=n,g=n,c=7,n=s
पूर्व पूर्व pos=n,comp=y
अन्त अन्त pos=n,comp=y
गण्डिका गण्डिका pos=n,g=f,c=1,n=s
योजनानाम् योजन pos=n,g=n,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
पञ्चाशत् पञ्चाशत् pos=n,g=f,c=1,n=s
माल्यवान् माल्यवन्त् pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part