Original

तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ॥ २५ ॥

Segmented

तत्र जाम्बूनदम् नाम कनकम् देव-भूषणम् तरुण-आदित्य-वर्णाः च जायन्ते तत्र मानवाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
जाम्बूनदम् जाम्बूनद pos=n,g=n,c=1,n=s
नाम नाम pos=i
कनकम् कनक pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=1,n=s
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
मानवाः मानव pos=n,g=m,c=1,n=p