Original

पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप ।तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥ २४ ॥

Segmented

पिबन्ति तद् रसम् हृष्टा जना नित्यम् जनाधिप तस्मिन् फल-रसे पीते न जरा बाधते च तान्

Analysis

Word Lemma Parse
पिबन्ति पा pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=2,n=s
रसम् रस pos=n,g=n,c=2,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
जना जन pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
फल फल pos=n,comp=y
रसे रस pos=n,g=m,c=7,n=s
पीते पा pos=va,g=m,c=7,n=s,f=part
pos=i
जरा जरा pos=n,g=f,c=1,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
pos=i
तान् तद् pos=n,g=m,c=2,n=p