Original

पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् ।मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् ॥ २२ ॥

Segmented

पतमानानि तानि उर्व्याम् कुर्वन्ति विपुलम् स्वनम् मुञ्चन्ति च रसम् राजन् तस्मिन् रजत-संनिभम्

Analysis

Word Lemma Parse
पतमानानि पत् pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=1,n=p
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
विपुलम् विपुल pos=a,g=m,c=2,n=s
स्वनम् स्वन pos=n,g=m,c=2,n=s
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
pos=i
रसम् रस pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
रजत रजत pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s