Original

योजनानां सहस्रं च शतं च भरतर्षभ ।उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ॥ २० ॥

Segmented

योजनानाम् सहस्रम् च शतम् च भरत-ऋषभ उत्सेधो वृक्ष-राजस्य दिव-स्पृः मनुज-ईश्वर

Analysis

Word Lemma Parse
योजनानाम् योजन pos=n,g=n,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
pos=i
शतम् शत pos=n,g=n,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
उत्सेधो उत्सेध pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s