Original

सर्वकामफलः पुण्यः सिद्धचारणसेवितः ।तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥ १९ ॥

Segmented

सर्व-काम-फलः पुण्यः सिद्ध-चारण-सेवितः तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
फलः फल pos=n,g=m,c=1,n=s
पुण्यः पुण्य pos=a,g=m,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
समाख्यातो समाख्या pos=va,g=m,c=1,n=s,f=part
जम्बूद्वीपः जम्बूद्वीप pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s