Original

दश वर्षसहस्राणि तत्रायुर्भरतर्षभ ।कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥ १७ ॥

Segmented

दश वर्ष-सहस्राणि तत्र आयुः भरत-ऋषभ काल-आम्र-रस-पीताः ते नित्यम् संस्थित-यौवनाः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तत्र तत्र pos=i
आयुः आयुस् pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
काल काल pos=a,comp=y
आम्र आम्र pos=n,comp=y
रस रस pos=n,comp=y
पीताः पा pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
संस्थित संस्था pos=va,comp=y,f=part
यौवनाः यौवन pos=n,g=m,c=1,n=p