Original

तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः ।स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥ १५ ॥

Segmented

तत्र ते पुरुषाः श्वेताः तेजः-युक्ताः महा-बलाः स्त्रियः कुमुद-वर्णाः च सुन्दर्यः प्रिय-दर्शन

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
श्वेताः श्वेत pos=a,g=m,c=1,n=p
तेजः तेजस् pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
कुमुद कुमुद pos=n,comp=y
वर्णाः वर्ण pos=n,g=f,c=1,n=p
pos=i
सुन्दर्यः सुन्दर pos=a,g=f,c=1,n=p
प्रिय प्रिय pos=a,comp=y
दर्शन दर्शन pos=n,g=f,c=1,n=p