Original

तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते ।भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥ १३ ॥

Segmented

तस्य पूर्व-अभिषेकः तु भद्राश्वस्य विशाम् पते भद्रसालवनम् यत्र काल-आम्रः च महा-द्रुमः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पूर्व पूर्व pos=n,comp=y
अभिषेकः अभिषेक pos=n,g=m,c=1,n=s
तु तु pos=i
भद्राश्वस्य भद्राश्व pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भद्रसालवनम् भद्रसालवन pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
काल काल pos=a,comp=y
आम्रः आम्र pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s