Original

उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः ।मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥ १२ ॥

Segmented

उत्तराः कुरवो राजन् व्याख्याताः ते समासतः मेरोः पार्श्वम् अहम् पूर्वम् वक्ष्यामि अथ यथातथम्

Analysis

Word Lemma Parse
उत्तराः उत्तर pos=a,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
व्याख्याताः व्याख्या pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
समासतः समासतस् pos=i
मेरोः मेरु pos=n,g=m,c=6,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अथ अथ pos=i
यथातथम् यथातथ pos=a,g=n,c=2,n=s