Original

भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च ॥ ११ ॥

Segmented

भारुण्डा नाम शकुनाः तीक्ष्ण-तुण्डाः महा-बलाः ते निर्हरन्ति हि मृतान् दरीषु प्रक्षिपन्ति च

Analysis

Word Lemma Parse
भारुण्डा भारुण्ड pos=n,g=m,c=1,n=p
नाम नाम pos=i
शकुनाः शकुन pos=n,g=m,c=1,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
तुण्डाः तुण्ड pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
निर्हरन्ति निर्हृ pos=v,p=3,n=p,l=lat
हि हि pos=i
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
दरीषु दरी pos=n,g=f,c=7,n=p
प्रक्षिपन्ति प्रक्षिप् pos=v,p=3,n=p,l=lat
pos=i