Original

निरामया वीतशोका नित्यं मुदितमानसाः ।दश वर्षसहस्राणि दश वर्षशतानि च ।जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥ १० ॥

Segmented

निरामया वीत-शोकाः नित्यम् मुदित-मानसाः दश वर्ष-सहस्राणि दश वर्ष-शतानि च जीवन्ति ते महा-राज न च अन्योन्यम् जहति उत

Analysis

Word Lemma Parse
निरामया निरामय pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
शोकाः शोक pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
मुदित मुद् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जहति हा pos=v,p=3,n=s,l=lat
उत उत pos=i