Original

धृतराष्ट्र उवाच ।मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय ।निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच मेरोः अथ उत्तरम् पार्श्वम् पूर्वम् च आचक्ष्व संजय निखिलेन महा-बुद्धे माल्यवन्तम् च पर्वतम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मेरोः मेरु pos=n,g=m,c=6,n=s
अथ अथ pos=i
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
pos=i
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s
निखिलेन निखिलेन pos=i
महा महत् pos=a,comp=y
बुद्धे बुद्धि pos=n,g=m,c=8,n=s
माल्यवन्तम् माल्यवन्त् pos=n,g=m,c=2,n=s
pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s