Original

तदुग्रनादं बहुरूपवर्णं तवात्मजानां समुदीर्णमेवम् ।बभूव सैन्यं रिपुसैन्यहन्तृ युगान्तमेघौघनिभं तदानीम् ॥ १९ ॥

Segmented

तद् उग्र-नादम् बहु-रूप-वर्णम् ते आत्मजानाम् समुदीर्णम् एवम् बभूव सैन्यम् रिपु-सैन्य-हन्तृ युगान्त-मेघ-ओघ-निभम् तदानीम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
उग्र उग्र pos=a,comp=y
नादम् नाद pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
रूप रूप pos=n,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजानाम् आत्मज pos=n,g=m,c=6,n=p
समुदीर्णम् समुदीर् pos=va,g=n,c=1,n=s,f=part
एवम् एवम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
रिपु रिपु pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
हन्तृ हन्तृ pos=a,g=n,c=1,n=s
युगान्त युगान्त pos=n,comp=y
मेघ मेघ pos=n,comp=y
ओघ ओघ pos=n,comp=y
निभम् निभ pos=a,g=n,c=1,n=s
तदानीम् तदानीम् pos=i