Original

तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव ।दृष्ट्वाचार्यं च संक्रुद्धं दहन्तं रिपुवाहिनीम् ।चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत ॥ ७१ ॥

Segmented

तथा दृष्ट्वा च तत् सैन्यम् जहृषे च बलम् तव दृष्ट्वा आचार्यम् च संक्रुद्धम् दहन्तम् रिपु-वाहिनीम् चुक्रुशुः सर्वतो योधाः साधु साधु इति भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
जहृषे हृष् pos=v,p=3,n=s,l=lit
pos=i
बलम् बल pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
दृष्ट्वा दृश् pos=vi
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
pos=i
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
दहन्तम् दह् pos=va,g=m,c=2,n=s,f=part
रिपु रिपु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
सर्वतो सर्वतस् pos=i
योधाः योध pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s