Original

प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च ।भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ॥ ५ ॥

Segmented

प्रास-ऋष्टि-तोमरेषु आजौ परिघेषु आयसेषु च भिण्डिपालेषु शक्तीषु मुसलेषु च

Analysis

Word Lemma Parse
प्रास प्रास pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
तोमरेषु तोमर pos=n,g=m,c=7,n=p
आजौ आजि pos=n,g=m,c=7,n=s
परिघेषु परिघ pos=n,g=m,c=7,n=p
आयसेषु आयस pos=a,g=m,c=7,n=p
pos=i
भिण्डिपालेषु भिन्दिपाल pos=n,g=m,c=7,n=p
शक्तीषु मुसल pos=n,g=n,c=7,n=p
मुसलेषु pos=i
सर्वशस् pos=i